疏者跋

疏者跋

本论译者任杰居士有译后记云:1962年11月2日译于中国佛学院,1985、1986年重校于北京。

疏文于2013年3月圆满。自信疏文能得龙树菩萨本意,若有少分功德,回向当前历乱世间一切有情,更不闻天灾人祸、疾病灾劫之名。

无畏记

【注释】

[1]梵:astināstivyatikrāntā buddhir yeṣā nirāśrayā/gambhīras tair nirālambapratyayārtho vibhāvyate/

[2]梵:sasāra caiva nirvā manyante'tattvadarśina/na sasārana nirvā manyante tattvadarśina//

[3]梵:nirvāṇa ca bhavas'caiva dvayam etan na vidyate/parijñāna bhavasyaiva nirvāṇam iti kathyate//

[4]梵:tat tat prāpya yad utpanna notpannatat svabhāvata/svabhāvena yan notpannam utpanna nāma tat katham//

[5]梵:sarvam astīti vaktavyam ādau tattvagave/ paścād avagatārthasya nisagasya viviktatā//

[6]梵:mamety aham iti prokta yathākāryavaśāj jinai/tathākāryavaśāt proktā skandhāyatanadhātava//

[7]梵:mahābhūtādi vijñāne prokta samavarudhyate/tajjñāne vigama yāti nanu mithyā vikalpitam//

[8]梵:hetuta sabhavo yasya sthitir na pratyayair vinā/vigama pratyayābhāvāt so'stīty avagata katham//

[9]梵:rāgadveodbhavas tīvraduad iparigraha/vivādās tatsamutthāś ca bhāvābhyupagame sati//

[10]梵:sa hetu sarvadīnā kleśotpattir na ta vinā/tasmāt tasmin parijñāte dikleśaparikaya//

[11]梵:parijñā tasya keneti pratītyotpādadarśanāt/pratītya jāta cājātam āha tattvavidā vara//

[12]梵:bālā sajjanti rūpeṣu vairāgya yānti madhyamā/svabhāvajñā vimucyante rūpasyottamabuddhaya//

[13]依谈锡永译:《宝性论梵本新译》,台北:全佛文化,2006年。