3.4.1 尼泊尔本与中亚本文献
M105.5-108.4
athātra śrāvae māse pūr
e '
ādaśamuhūrte divase sūryodaye ca caturojā nāma muhūrto bhavati |rohitasya ca muhūrtasya balasya cāntare madhyāhno bhavati | sūryāvatāre tu vicārī nāma muhūrto bhavati |dvādaśamuhūrtāyā
rātrāvavatīr
e sūrye
a
he muhūrte nayamano nāma muhūrto bhavati | ātapāgnir va
nāma muhūrto rātryavasāne bhavati |bhādrapade māse pūr
e saptadaśamuhūrte divase sūryodaye ca caturojā eva
nāma muhūrto bhavati |madhyāhne 'bhijito nāma muhūrto bhavati |sūryāvatāre raudro nāma muhūrto bhavati | trayodaśamuhūrtāyā
rātrāvavatīr
e sūrye vicārī nāma muhūrto bhavati |ardharātre mahābhayo vāyavo nāma muhūrto bhavati ‖ rātryavasāne ātapāgnireva
nāma muhūrto bhavati | āśvayuje māse pūr
e
o
aśamuhūrto divaso bhavati |sūryodaye caturojā nāma muhūrto bhavati |samudgatasya ca muhūrtasya abhijitasya tvantare madhyāhno bhavati | sūryāvatāre bhargodevo nāma muhūrto bhavati ‖ caturdaśamuhūrtāyā
rātrāvavatīr
e sūrye raudro nāma muhūrto bhavati |abhijitasya ca muhūrtasya bhī
amā
asya ca muhūrtasya antare
ārdharātra
bhavati | rātryavasāne ātapāgnireva
nāma muhūrto bhavati ‖kārtike māse pūr
e divasa
samarātrirbhavati |pañcadaśamuhūrto divaso bhavati,pañcadaśamuhūrtā rātri
| samāne 'horātre sūryodaye caturojā eva
nāma muhūrto bhavati |sa
mukho nāma muhūrto bhavati madhyāhne | sa
tato nāma muhūrta
sūryāvatāre | rātrāvavatīr
amātre sūrye bhargodevo nāma muhūrto bhavati | ārdharātre 'bhijinmuhūrto bhavati |rātryavasāne ātapāgnir eva
nāma muhūrto bhavati ‖ mārgaśīr
e māse ca pūr
e caturdaśamuhūrte divase sūryodaye caturojā eva
nā
muhūrto bhavati |viratasya sa
mukhasya ca muhūrtasyāntare madhyāhno bhavati |sūryāvatāre varu
o nāma muhūrto bhavati |
o
aśamuhūrtāyā
rātrāvavatīr
amātre sūrye sa
tāpana
samyamo nāma muhūrto bhavati |rāk
asasyābhijitasya ca muhūrtasyāntare 'rdharātra
bhavati |rātryavasāne ātapāgnir eva
nāma muhūrto bhavati ‖pau
amāse pūr
e trayodaśamuhūrte divase sūryodaye caturojā eva
nāma muhūrto bhavati |madhyāhne viratonāma muhūrto bhavati | sūryāvatāre
nāma muhūrto bhavati |saptadaśamuhūrtāyā
rātrāvavatīr
amātre sūrye varu
o nāma muhūrto bhavati | ardharātre rāk
aso nāma muhūrto bhavati | rātryavasāne ātapāgnireva
nāma muhūrto bhavati ‖ māghamāse pūr
e dvādaśamuhūrte divase sūryodaye caturojā nāma muhūrto bhavati |sāvitrasya ca viratasya ca muhūrtasyāntare
a madhyāhno bhavati | sūryāvatāre vijayo nāmamuhūrto bhavati | a
ādaśamuhūrtāyā
rātrāvavatīr
amātre sūrye
nāma muhūrto bhavati | gardabhasya muhūrtasya ca rāk
asasya cāntaramardharātra
bhavati |rātryavasāne ātapāgnireva
nāma muhūrto bhavati ‖
yathā śrāvae tathā māghe |yathā bhādrapade tathā phālgune |yathā āśvayuje tathā caitre |yathā kārtike tathā vaiśākhe |yathā mārgaśīr
e tathā jye
he |yathā pau
e tathā ā
ā
he |evamete
ā
nak
atrā
ā
muhūrtānā
carita
vicarita
ca jñātavyam ‖
nakatravicara
a
nāma prathamo 'dhyāya
‖
翻译:
那么,在女月的满月日,日十八牟呼栗多,日出的牟呼栗多叫四生,红与力的牟呼栗多之间是日中,日落的牟呼栗多名为漫游。夜十二牟呼栗多,太阳下山后的第六牟呼栗多,名为领导,夜尽牟呼栗多名为苦火。
在室月满月日,日十七牟呼栗多,日出牟呼栗多名为四生,日中牟呼栗多称为胜,日落牟呼栗多称为凶暴。夜十三牟呼栗多,太阳下山牟呼栗多称为漫游,午夜称为风大怖。夜尽牟呼栗多称为苦火。
在娄月的满月日,日十六牟呼栗多,日出牟呼栗多名为四生,升牟呼栗多和胜牟呼栗多之间是日中,日落牟呼栗多名为光芒天神。夜十四牟呼栗多,太阳入夜牟呼栗多称为凶暴,胜牟呼栗多和怖牟呼栗多之间的是午夜,夜尽牟呼栗多称为苦火。
在昴月满月日,日夜牟呼栗多数相同。日十五牟呼栗多,夜十五牟呼栗多。日出牟呼栗多称为四生,日中牟呼栗多名为面对,日落牟呼栗多名为延展。太阳入夜牟呼栗多名为光芒天神,夜半牟呼栗多称为胜,夜尽牟呼栗多称为苦火。
在觜月满月日,日十四牟呼栗多,太阳升起来的牟呼栗多名为四生,停止和面对的牟呼栗多中间是日中,日落牟呼栗多名为伐楼那。夜十六牟呼栗多,在日落牟呼栗多的牟呼栗多名为苦、禁。在罗刹牟呼栗多和胜牟呼栗多的中间是夜半。夜的结束的牟呼栗多名为苦火。
在鬼月满月日,日十三牟呼栗多,日出名为四生,日中名为停止,日落时称为毁灭。夜十七牟呼栗多,入夜时称为伐楼那,夜半称为罗刹,夜结束时称为苦火。
在星月满月日,日十二牟呼栗多,日出时名为四生,在日属和停止的牟呼栗多中间是日中,日落时称为超。夜十八牟呼栗多,入夜的时候称为毁灭,在驴和罗刹的牟呼栗多之中是午夜,夜结束时称为苦火。
如在女月那样在星月是这样的。如在室月那样的在张月是这样的。如在娄月那样的角月是这样的。如在昴月那样的在氐月是这样的。如在觜月那样的在心月是这样的。如在鬼月那样的在箕月是这样的。
这就是诸宿月的牟呼栗多的运行和停止。(这就是)星宿的运行命名的第一章。
这一部分两个汉译本中均无,中亚本中有。但是这一部分显现出来与前面不同的一些分的名字,显然是另外一套体系,很是有趣。参见下面的中亚本原文:
-av(StP)SI_1942_12
verso
1 +n[ā sa]()kram(ā)
i· katha
sa<
>kkr<am>ā
i ‖
māse a
ādaśamuhū / / /
2 ..vicārinātareti sūrye[55] dvādaśamuhūrtāya rātrīya · avatīr
a rātryā
tra[y]./ / /
3 [sū]rya utkāsayati ‖ Bhadrapade māse pūre saptādaśamuhūrte divase Caturôdaye sū / / /
4 [r]ya(')vataratas[56] trayodaśamu ○hūrtāya rātrīya avatīr
e sūrye rātrinn iti Vicāri
ato / / /
5 +seyeti[57]· ‖ Aśnayujye[58] ○māse pūre
o
aśamuhūrte divase Catur[ô]daye sūrye bha / / /
6 ++turdaśamuhūrtaye rātrīye avatīre sūrye Raudra
rātri nayati Ātapāgni sūryo ../ / /
7 +..rātrisamadivaso bhavati· pa
cadaśa mūhūrtā rātrī tatha[59]divasa
Caturôdayate ../ / /
8 (sū)rya(')vatarati bhagavati côtīre api ca ardharātre[60] Ātapāgni sūrya utkāseti ‖ Mārgaśire ../ / /
-av(StP)SI_1942_13
recto
folio 28
1 vasaCaturôdayate sūrya utkasati aru
assūrya avatarati·
o
haśamuhū..r.../ / /
2 (r)y[a]utkāsati· Paue māse pūr
e «tra»yodaśamuhūrte divase Caturôdayate sūrye Virata akīr
e ma ..[61]/ / /
3 [t]i saptādaśamuhūrtāya rātrīya Varuo <(')va>tīr
e sūrye Rāk
aso(')rdharātre Ātapāgni sūrya utkāsa(t)[i]/ / /
4 (da)śamuhūrtā divasaCaturôdaye sūrya[62] Vicayo (')vatarati a
ādaśamuhūrtā«ya» rātrīya ..+/ / /
5 yodaśe[63] muhūrte divase · ○ Caturôdaye sūrye Virato ākīra madhya
tike Niratas surya[64] ma ++/ / /
6 rātrīya Varuo(')vatīr
e Rāk
aso(')rdharātre{yo}Ātapāgni sūrya utkāsayati ‖ Citre māse ..++/ / /
7 [y]e sūrye · Varua
sūrya avatārayati
o
aśamuhūrtāya rātryā
avatīr
e sūr[y]e +++/ / /
8 [ś]ākhe māse pūra pa
cadaśamuhūrte divase Caturôdaye sūrye māsamāsi ākīr
e ma ++++/ / /
-av(StP)SI_1942_13
verso
1 (pa)ca[da]śamuhū <rtā >rātrī
Bhagadevo rātrīn nayati Abhīja ardharātre Ātapāgn(i)+/ / /
2 māse pūr[]a
o
aśamuhūrte divase Caturôdayate sūrya
Bhagadevo(')vatāraya +/ / /
3 avat[ī]re sūrye Raudra rātrīn nayati Ātapāgni sūryo(')tkāsayati ‖Ā
ā
he māse ..+/ / /
4 se ...[u]rôdayete[65] sūrye · ○ Ajito ākīre madhyantike Raudre[66] sūrye(')vatareti trayo +/ / /
5 .ī a[v]a(t)īre sūrye Pāpayo ardharātre Ātapāgni sūryo(')tkāseti ‖evam ete
ā
../ / /
6 [v]ica[ri].o jñātvā nakatrā sadhati cari
ī
u apramattadhyāyanto ya nāmādhya nak
atr[ā]../ / /
7 [c]a .e ..ca kālānukāle kartavyam aya devā[67] vardhan[t]e na māse pūr
e ardhamāse dvitīy[e]/ / /
8 turdaśī agrataro[68] divasa
kāla
arda<te>[69]kāla
māyati[70] ca rāt[r]i· ‖ cat(v)āri .i ../ / /
译:
……运行,如何运行。在女月的满月日,(日)十八牟呼栗多,……日落的分名为漫游。夜十二牟呼栗多,太阳下山……太阳。
在室月满月日,日十七牟呼栗多,(日出牟呼栗多名为)四……落……夜十三牟呼栗多,太阳下山牟呼栗多称为漫游……
在娄月的满月日,日十六牟呼栗多,日出牟呼栗多名为四……夜十四牟呼栗多,太阳入夜牟呼栗多称为凶暴……夜尽牟呼栗多称为苦火。
……日夜分数相同。日十五牟呼栗多,夜十五牟呼栗多。日出牟呼栗多称为四,……日落牟呼栗多名为尊者……入夜,夜半牟呼栗多,苦火。
在觜月……太阳升起来的牟呼栗多名为四,停止和面对的牟呼栗多中间是日中,日落牟呼栗多名为伐楼那。……日落……夜的结束……
在鬼月满月日,日十三牟呼栗多,日出时名为四,日中名为停止,日落时……夜十七牟呼栗多,入夜时称为伐楼那,夜半称为罗刹,夜结束时称为苦火。
……日十(二)分,日出(牟呼栗多)名为四,日落(牟呼栗多)称为超。夜十八牟呼栗多……
……日十(三)分,日出(牟呼栗多)名为四,日落(牟呼栗多)成为止,中为悦,太阳……夜,日落后为伐楼那,夜半为罗刹,日出为苦火。
角月……太阳……日落(牟呼栗多)名为伐楼那,夜十六牟呼栗多,日落……
氐月满月日,日十五牟呼栗多,日出(牟呼栗多)名为四,日落(牟呼栗多)名为月月……夜十五牟呼栗多,入夜(牟呼栗多)名为光芒天神,夜半牟呼栗多名为胜,苦火……
……月满月日,日十六牟呼栗多,在日出是四,在日入是光芒天神……日落后,在入夜是凶暴,在日出是苦火。
在箕月……在日出(是四),入夜是不胜,在中是凶暴,太阳落山,十三……在日落……在夜半是罪,苦火日出。
在这些当中,知道运行。诸宿遵守运行,认真思考,这就是名为星宿……的一章。以时而作,这就是天成,不是月的满月,第二个半月……白天时间增长,夜里时间减少。