3.4.1 尼泊尔本与中亚本文献

3.4.1 尼泊尔本与中亚本文献

M105.5-108.4

athātra śrāvae māse pūre 'ādaśamuhūrte divase sūryodaye ca caturojā nāma muhūrto bhavati |rohitasya ca muhūrtasya balasya cāntare madhyāhno bhavati | sūryāvatāre tu vicārī nāma muhūrto bhavati |dvādaśamuhūrtāyā rātrāvavatīre sūrye ahe muhūrte nayamano nāma muhūrto bhavati | ātapāgnir va nāma muhūrto rātryavasāne bhavati |bhādrapade māse pūre saptadaśamuhūrte divase sūryodaye ca caturojā eva nāma muhūrto bhavati |madhyāhne 'bhijito nāma muhūrto bhavati |sūryāvatāre raudro nāma muhūrto bhavati | trayodaśamuhūrtāyārātrāvavatīre sūrye vicārī nāma muhūrto bhavati |ardharātre mahābhayo vāyavo nāma muhūrto bhavati ‖ rātryavasāne ātapāgnireva nāma muhūrto bhavati | āśvayuje māse pūre oaśamuhūrto divaso bhavati |sūryodaye caturojā nāma muhūrto bhavati |samudgatasya ca muhūrtasya abhijitasya tvantare madhyāhno bhavati | sūryāvatāre bhargodevo nāma muhūrto bhavati ‖ caturdaśamuhūrtāyā rātrāvavatīre sūrye raudro nāma muhūrto bhavati |abhijitasya ca muhūrtasya bhīamāasya ca muhūrtasya antareārdharātra bhavati | rātryavasāne ātapāgnireva nāma muhūrto bhavati ‖kārtike māse pūre divasasamarātrirbhavati |pañcadaśamuhūrto divaso bhavati,pañcadaśamuhūrtā rātri| samāne 'horātre sūryodaye caturojā eva nāma muhūrto bhavati |samukho nāma muhūrto bhavati madhyāhne | satato nāma muhūrtasūryāvatāre | rātrāvavatīramātre sūrye bhargodevo nāma muhūrto bhavati | ārdharātre 'bhijinmuhūrto bhavati |rātryavasāne ātapāgnir eva nāma muhūrto bhavati ‖ mārgaśīre māse ca pūre caturdaśamuhūrte divase sūryodaye caturojā evamuhūrto bhavati |viratasya samukhasya ca muhūrtasyāntare madhyāhno bhavati |sūryāvatāre varuo nāma muhūrto bhavati |oaśamuhūrtāyārātrāvavatīramātre sūrye satāpanasamyamo nāma muhūrto bhavati |rākasasyābhijitasya ca muhūrtasyāntare 'rdharātra bhavati |rātryavasāne ātapāgnir eva nāma muhūrto bhavati ‖pauamāse pūre trayodaśamuhūrte divase sūryodaye caturojā eva nāma muhūrto bhavati |madhyāhne viratonāma muhūrto bhavati | sūryāvatāre nāma muhūrto bhavati |saptadaśamuhūrtāyā rātrāvavatīramātre sūrye varuo nāma muhūrto bhavati | ardharātre rākaso nāma muhūrto bhavati | rātryavasāne ātapāgnireva nāma muhūrto bhavati ‖ māghamāse pūre dvādaśamuhūrte divase sūryodaye caturojā nāma muhūrto bhavati |sāvitrasya ca viratasya ca muhūrtasyāntarea madhyāhno bhavati | sūryāvatāre vijayo nāmamuhūrto bhavati | aādaśamuhūrtāyā rātrāvavatīramātre sūrye nāma muhūrto bhavati | gardabhasya muhūrtasya ca rākasasya cāntaramardharātra bhavati |rātryavasāne ātapāgnireva nāma muhūrto bhavati ‖

yathā śrāvae tathā māghe |yathā bhādrapade tathā phālgune |yathā āśvayuje tathā caitre |yathā kārtike tathā vaiśākhe |yathā mārgaśīre tathā jyehe |yathā paue tathā āāhe |evameteā nakatrāā muhūrtānācarita vicarita ca jñātavyam ‖

nakatravicaraa nāma prathamo 'dhyāya

翻译:

那么,在女月的满月日,日十八牟呼栗多,日出的牟呼栗多叫四生,红与力的牟呼栗多之间是日中,日落的牟呼栗多名为漫游。夜十二牟呼栗多,太阳下山后的第六牟呼栗多,名为领导,夜尽牟呼栗多名为苦火。

在室月满月日,日十七牟呼栗多,日出牟呼栗多名为四生,日中牟呼栗多称为胜,日落牟呼栗多称为凶暴。夜十三牟呼栗多,太阳下山牟呼栗多称为漫游,午夜称为风大怖。夜尽牟呼栗多称为苦火。

在娄月的满月日,日十六牟呼栗多,日出牟呼栗多名为四生,升牟呼栗多和胜牟呼栗多之间是日中,日落牟呼栗多名为光芒天神。夜十四牟呼栗多,太阳入夜牟呼栗多称为凶暴,胜牟呼栗多和怖牟呼栗多之间的是午夜,夜尽牟呼栗多称为苦火。

在昴月满月日,日夜牟呼栗多数相同。日十五牟呼栗多,夜十五牟呼栗多。日出牟呼栗多称为四生,日中牟呼栗多名为面对,日落牟呼栗多名为延展。太阳入夜牟呼栗多名为光芒天神,夜半牟呼栗多称为胜,夜尽牟呼栗多称为苦火。

在觜月满月日,日十四牟呼栗多,太阳升起来的牟呼栗多名为四生,停止和面对的牟呼栗多中间是日中,日落牟呼栗多名为伐楼那。夜十六牟呼栗多,在日落牟呼栗多的牟呼栗多名为苦、禁。在罗刹牟呼栗多和胜牟呼栗多的中间是夜半。夜的结束的牟呼栗多名为苦火。

在鬼月满月日,日十三牟呼栗多,日出名为四生,日中名为停止,日落时称为毁灭。夜十七牟呼栗多,入夜时称为伐楼那,夜半称为罗刹,夜结束时称为苦火。

在星月满月日,日十二牟呼栗多,日出时名为四生,在日属和停止的牟呼栗多中间是日中,日落时称为超。夜十八牟呼栗多,入夜的时候称为毁灭,在驴和罗刹的牟呼栗多之中是午夜,夜结束时称为苦火。

如在女月那样在星月是这样的。如在室月那样的在张月是这样的。如在娄月那样的角月是这样的。如在昴月那样的在氐月是这样的。如在觜月那样的在心月是这样的。如在鬼月那样的在箕月是这样的。

这就是诸宿月的牟呼栗多的运行和停止。(这就是)星宿的运行命名的第一章。

这一部分两个汉译本中均无,中亚本中有。但是这一部分显现出来与前面不同的一些分的名字,显然是另外一套体系,很是有趣。参见下面的中亚本原文:

-av(StP)SI_1942_12

verso

1 +n[ā sa]()kram(ā)i· katha sa<>kkr<am>āi ‖māse aādaśamuhū / / /

2 ..vicārinātareti sūrye[55] dvādaśamuhūrtāya rātrīya · avatīra rātryā tra[y]./ / /

3 [sū]rya utkāsayati ‖ Bhadrapade māse pūre saptādaśamuhūrte divase Caturôdaye sū / / /

4 [r]ya(')vataratas[56] trayodaśamu ○hūrtāya rātrīya avatīre sūrye rātrinn iti Vicāriato / / /

5 +seyeti[57]· ‖ Aśnayujye[58] ○māse pūre oaśamuhūrte divase Catur[ô]daye sūrye bha / / /

6 ++turdaśamuhūrtaye rātrīye avatīre sūrye Raudra rātri nayati Ātapāgni sūryo ../ / /

7 +..rātrisamadivaso bhavati· pacadaśa mūhūrtā rātrī tatha[59]divasaCaturôdayate ../ / /

8 (sū)rya(')vatarati bhagavati côtīre api ca ardharātre[60] Ātapāgni sūrya utkāseti ‖ Mārgaśire ../ / /

-av(StP)SI_1942_13

recto

folio 28

1 vasaCaturôdayate sūrya utkasati aruassūrya avatarati· ohaśamuhū..r.../ / /

2 (r)y[a]utkāsati· Paue māse pūre «tra»yodaśamuhūrte divase Caturôdayate sūrye Virata akīre ma ..[61]/ / /

3 [t]i saptādaśamuhūrtāya rātrīya Varuo <(')va>tīre sūrye Rākaso(')rdharātre Ātapāgni sūrya utkāsa(t)[i]/ / /

4 (da)śamuhūrtā divasaCaturôdaye sūrya[62] Vicayo (')vatarati aādaśamuhūrtā«ya» rātrīya ..+/ / /

5 yodaśe[63] muhūrte divase · ○ Caturôdaye sūrye Virato ākīra madhyatike Niratas surya[64] ma ++/ / /

6 rātrīya Varuo(')vatīre Rākaso(')rdharātre{yo}Ātapāgni sūrya utkāsayati ‖ Citre māse ..++/ / /

7 [y]e sūrye · Varuasūrya avatārayati oaśamuhūrtāya rātryāavatīre sūr[y]e +++/ / /

8 [ś]ākhe māse pūra pacadaśamuhūrte divase Caturôdaye sūrye māsamāsi ākīre ma ++++/ / /

-av(StP)SI_1942_13

verso

1 (pa)ca[da]śamuhū <rtā >rātrīBhagadevo rātrīn nayati Abhīja ardharātre Ātapāgn(i)+/ / /

2 māse pūr[]a oaśamuhūrte divase Caturôdayate sūryaBhagadevo(')vatāraya +/ / /

3 avat[ī]re sūrye Raudra rātrīn nayati Ātapāgni sūryo(')tkāsayati ‖Āāhe māse ..+/ / /

4 se ...[u]rôdayete[65] sūrye · ○ Ajito ākīre madhyantike Raudre[66] sūrye(')vatareti trayo +/ / /

5 .ī a[v]a(t)īre sūrye Pāpayo ardharātre Ātapāgni sūryo(')tkāseti ‖evam eteā ../ / /

6 [v]ica[ri].o jñātvā nakatrā sadhati cariīu apramattadhyāyanto ya nāmādhya nakatr[ā]../ / /

7 [c]a .e ..ca kālānukāle kartavyam aya devā[67] vardhan[t]e na māse pūre ardhamāse dvitīy[e]/ / /

8 turdaśī agrataro[68] divasakālaarda<te>[69]kālamāyati[70] ca rāt[r]i· ‖ cat(v)āri .i ../ / /

译:

……运行,如何运行。在女月的满月日,(日)十八牟呼栗多,……日落的分名为漫游。夜十二牟呼栗多,太阳下山……太阳。

在室月满月日,日十七牟呼栗多,(日出牟呼栗多名为)四……落……夜十三牟呼栗多,太阳下山牟呼栗多称为漫游……

在娄月的满月日,日十六牟呼栗多,日出牟呼栗多名为四……夜十四牟呼栗多,太阳入夜牟呼栗多称为凶暴……夜尽牟呼栗多称为苦火。

……日夜分数相同。日十五牟呼栗多,夜十五牟呼栗多。日出牟呼栗多称为四,……日落牟呼栗多名为尊者……入夜,夜半牟呼栗多,苦火。

在觜月……太阳升起来的牟呼栗多名为四,停止和面对的牟呼栗多中间是日中,日落牟呼栗多名为伐楼那。……日落……夜的结束……

在鬼月满月日,日十三牟呼栗多,日出时名为四,日中名为停止,日落时……夜十七牟呼栗多,入夜时称为伐楼那,夜半称为罗刹,夜结束时称为苦火。

……日十(二)分,日出(牟呼栗多)名为四,日落(牟呼栗多)称为超。夜十八牟呼栗多……

……日十(三)分,日出(牟呼栗多)名为四,日落(牟呼栗多)成为止,中为悦,太阳……夜,日落后为伐楼那,夜半为罗刹,日出为苦火。

角月……太阳……日落(牟呼栗多)名为伐楼那,夜十六牟呼栗多,日落……

氐月满月日,日十五牟呼栗多,日出(牟呼栗多)名为四,日落(牟呼栗多)名为月月……夜十五牟呼栗多,入夜(牟呼栗多)名为光芒天神,夜半牟呼栗多名为胜,苦火……

……月满月日,日十六牟呼栗多,在日出是四,在日入是光芒天神……日落后,在入夜是凶暴,在日出是苦火。

在箕月……在日出(是四),入夜是不胜,在中是凶暴,太阳落山,十三……在日落……在夜半是罪,苦火日出。

在这些当中,知道运行。诸宿遵守运行,认真思考,这就是名为星宿……的一章。以时而作,这就是天成,不是月的满月,第二个半月……白天时间增长,夜里时间减少。