4.4.2 古代印度的“龟分”

4.4.2 古代印度的“龟分”

《虎耳经》反映了印度星宿占卜体系,与《阿闼婆吠陀注》《广集》这些文献相互印证。这些星宿的位置也有人间的对应,但对应关系更多是针对种姓,将人以职业划分。个别也对应地域,在一定程度上有些像中国的分野。

4.4.2.1 文献材料

圣彼得堡本k-av(StP)SI_1942_8recto

folio 23

5 aāviśatīnā nakatrāā ○ nirdeśa vyākhyāsyāmi · Kīrtikā Kaligadeśāā Rohiī sarva[p]r[a] / / /

6 nā Ārdrā Proapadānām*[26] katriyāā brahmaānāñ ca Punarvasu sauvarikānā Puya[] ../ / /

7 pasīvīnā ca ‖ Aśleā gajānā Hemavatānām* Maghā Koindikānām*Pūrvā Phalgunī cor[a]/ / /

8 HastaSurārānām* Citrā pakiā dvipadānā ca · Svātīsarveā samyaksamāpan[n]ānā / / /

译:

我将说名为二十八星宿预示。昴宿是羯陵伽摩揭陀(的星宿)。毕宿是所有……

参宿是刹帝利和婆罗门的。井宿是金匠的。鬼宿……

仆人的。柳宿是诸龙和诸雪山住者的。星宿是诸糖匠的。张宿是诸盗(贼的)……

轸宿是苏剌侘人的。角宿是南方的,两足[禽鸟类]的。亢宿属于所有的具有最好的弓弦者。

氐宿是水边居民的。

尼泊尔梵文精校本k-av(M)67.5f.

atha khalu bhoPukarasārinn! aāviśatīnā nakatrāāsthānanirdeśa nāmādhyāya pravakyāmi |tacchrūyatām |

kathayatu bhagavān—

kttikā bhoPukarasārin!nakatra kaligamagadhānām | rohiī sarvaprajāyā

mgaśirā videhānā rājopasevakānā ca | evam ārdrā katriyāābrāhmaānā ca | punarvasusauparānām | puyanakatrasarveāmavadātavasanānā rājapadasevakānā ca | āśleā nāgānāhaimavatānā ca | maghānakatra gauikānām | pūrvaphalgunī caurāām | uttaraphalgunī avantīnām | hastā saurārikāām | citrā pakiā dvipadānām |svātī sarveā pravarajyāsamāpannānām |viśākhā audakānām |

译:

“那么,莲花实啊,我将说名为二十八星宿的位置的预示的一章。汝今谛听!”

“尊者,请说。”

“莲花实啊,昴宿是羯陵伽摩揭陀的星宿。毕宿是所有的臣民的(星宿)。觜宿是毗提诃的和王家侍从的(星宿)。如是参宿是刹帝利和婆罗门的。井宿是金匠的。鬼宿是所有的清洁居处的和王身边侍从的。柳宿是诸龙和诸雪山住的。星宿是诸糖匠的。张宿是诸盗贼的。翼宿是诸阿万提人的。轸宿是苏剌侘人的。角宿是南方的,两足[禽鸟类]的。

亢宿属于所有的具有最好的弓弦者。

氐宿是水边居民的。”

尼泊尔梵文精校本k-av(M)67.5f.

amīā bhoPukarasārinn aāviśatīnā nakatrāā rāhugrahe phalavipāka vyākhyāsyāmi |

KttikāsubhoPukarasārinyadicandragrahobhavati KaligaMagadhānām upapīā bhavati | yadi Rohi candragraho bhavati prajānām upapīā bhavati | yadi Mgaśirasi candragraho bhavati Videhānā janapadānām upapīā bhavati | rājopasevakānā ca | evam Ārdrāyā Punarvasau Puye ca vaktavya |Aśleāyām yadi candragraho bhavati nāgānā Haimavatānā ca pīā bhavati | yadi Maghāsu candragraho bhavati Gauikānām upapīā bhavati |yadi Pūrvaphalgunyāsomo ghyate caurāām upapīā bhavati | yady Uttaraphalgunyā somo ghyate 'vantīnām upapīā bhavati | yadi Hasteu somo ghyate Saurārikāām upapīā bhavati |yadi Citrāyā somo ghyate pakiādvipadānā ca pīā bhavati | yadi Svātyā somo ghyate sarveāpravrajyāsamāpannānām upapīā bhavati |yadi Viśākhāyā somo ghyate audakānā sattvānām upapīā bhavati |yady

译:

莲花实啊,我将说那二十八星宿为罗睺所执时的果报。

莲花实啊,若月食发生在昴宿,羯陵伽摩揭陀受损。若月食发生在毕宿,臣民受损。若月食发生在觜宿,毗提诃人王家侍从受损。如是在参宿、井宿、鬼宿都是这样说的。若月食发生在柳宿,诸龙和雪山住的受损。若月食发生在星宿,诸糖匠受损。若月食发生在张宿,诸盗贼受损。若月食发生在翼宿,诸阿万提人受损。若月食发生在轸宿,诸苏剌侘人受损。若月食发生在角宿,诸南方人,与诸两足的[禽鸟类]受损。若月食发生在亢宿,所有出家人受损。若月食发生在氐宿,水边居民受损。

《摩登伽经》Ch1.410a20f.

我今更说二十八宿所主之。昴主帝王。毕主天下。嘴[27]主旷野并及大臣。参井亦然。柳主龙蛇,依山住者。七星主于种甘蔗人。张主盗贼。翼主坐人。轸星主于城内居士。角主飞鸟。亢主出家修福之者。

《摩登伽经》Ch1.406c26f.

“时帝胜伽,语莲花实言:‘大婆罗门,今我更说日月薄蚀吉凶之相,汝今应当善谛著心。月在昴宿,若有蚀者,中国多灾,祸难必起。月在毕宿,而有蚀者,普遭患难,灾乱频兴。若在觜蚀,大臣诛戮。乃至参井,亦复如是。若在柳宿,依山住者,皆当灾患,及与龙蛇,无不残灭。月在七宿,若有蚀者,种甘蔗人,当被毁害。在张蚀者,怨贼降伏。在翼而蚀,近陂泽者,亦悉衰落。若轸蚀者,守护城邑,及防卫者,皆悉亡坏。在角蚀者,飞鸟毁灭。在亢蚀者,畜妻男子,亦当恼害。在氐而蚀,近水住者,皆有灾难。”

《舍头谏经》Ch2.418c14ff.

今当复说二十八宿各有所主。名称宿者,主加邻国及摩竭国。长育宿者,普照天下。鹿首宿者,主卑提国。生眚宿者,主弗吒国及诸梵志。增财宿者,主金宝家。炽盛宿者,普主秦地。不觐宿者,主雨雪龙王。土地宿者,主诸织作,前德宿者,主诸盗贼。北德宿者,主阿槃提国。其象宿者,主修罗国。彩画宿者,主野人飞鸟。善元宿者,主化仙道,专精摄意。

圣彼得堡本k-av(StP)SI_1942_8

verso(>A)

1 Anurādhā vā <i >jaśākaikānām* Jyeā[28] dauvārikānām* Mūlo adhvikānā[29] Pūrvāāhā[bh]./ / /

2 Abhijisarvasya dakiāpathasya · ravaacoravidānām[30]AgaMagadhā· Dhaniā[31] Kurupa ../ / /

3 m adharvakānā[32] ca· Pūrvabhadrapadā Yavanānā Gāndhārakānāñ ca· Uttarā Bhadrapadā gandhāra[33] / / /

4 aśvavaijānām*Bharaī ○Bharukacchakānām*itîimeām aāviśatīnānakattrāā / / /

5 t[r]a yadā pīyati tadā Ka ○ligaMahiāā diśānāā bhavati eva sarva[n]akatrā ../ / /

6 sya pīā bhavati tasya deśasya pīā nirdiśitavyā· ea te brāhmaa nakatravaśo vyākhyāta‖ / / /

译:

房宿是诸商人的和诸货运商的。心宿是dauvālika 人的。尾宿是行人的。箕宿……

牛宿是所有去南方的行人的。女宿是屠侩与盗贼的。虚宿是俱卢……

……室宿是卖香者、臾那人。壁宿是犍陀罗人的。……

诸马商的。胃宿是婆鹿羯占婆国。这就是二十八星宿……

当……受损,羯陵伽、mahia的地域也受损,如是所有星宿……

受损,它的地域也受损,应作如是预言。婆罗门啊,这就是星宿世系的阐释。

尼泊尔梵文精校本k-av(M)67.11f.

anurādhā vāijakānā śākaikānā ca |jyehā dauvālikānām |mūlā pathikānām | pūrvāāhā bāhlīkānā ca | uttarāāhā kāmbojānām |abhijit sarveā dakiāpathikānātāmraparikānā ca | śravaā ghātakānā caurāā ca | dhanihā kurupāñcālānām | śatabhiā maulikānām ātharvaikānā ca | pūrvabhādrapadā gandhikānām yavanakāmbojānā ca | uttarabhādrapadā gandharvāām | revatī nāvikānā ca |aśvinī aśvavāijānā ca | bharaī bhadrapadakarmaābhadrakāyakānā ca ‖ aya bhoPukarasārin! nakatrāāsthānanirdeśavyākarao nāmādhyāya

译:

房宿是诸商人的和诸货运商的。心宿是dauvālika 人的。尾宿是行人的。箕宿是bāhlī人的。斗宿是甘波阇人的。牛宿是所有去南方的行人的,红铜商人的。女宿是屠侩与盗贼的。虚宿是俱卢与般遮罗的。危宿是草药师(挖根者)与知阿闼婆吠陀者的。室宿是卖香者、臾那人、甘波阇人的。壁宿是犍陀罗人的。奎宿是船夫们的。娄宿是诸马商的。胃宿是吉祥造作者和吉祥身体者。莲花实啊,这就是名为星宿的分野预言的解释的一章。

尼泊尔梵文精校本k-av(M)80.5-81.3.

Anurādhāsu somo ghyate vaijānām upapīā bhavati śākaikānā ca|yadi Jyehāyā somo ghyate Dauvālikānā(Mss.°rikānā)pīā bhavati | yadi Mūle somo ghyate 'dhvagānāā bhavati | yadi Pūrvāāhāyā somo ghyate 'vantīnāā bhavati | yady Uttarāāhāyā somo ghyate Kāmbojakānā(Mss.Kāmbojikānā)pīā bhavati |Vāhlīkānā ca |yady Abhijiti somo ghyate Dakiāpathikānāā bhavati Tāmraparikānā ca | yadi ravaeu somo ghyate caurāā ghātakānā(Mss.hyāktkānā) côpapīā bhavati | yadi Dhanihāyā somo ghyate Kurupāñcālānāā bhavati | yadiatabhiāyā somo ghyate maulikānām ātharvaikānā ca pīā bhavati |yadi Pūrvabhādrapadāyā somo ghyate gāndhikānā YavanaKāmbojakānāca pīā bhavati |yady Uttarabhādrapadāyā somo ghyate gandharvāāā bhavati | yadi Revatyā somo ghyate nāvikānāā bhavati |yady Aśvinyā somo ghyate 'śvavaijānāā bhavati | yadi Bhara somo ghyate Bharukacchānāā bhavati | eva(v.l.ayam) bhoPukarasārin <Mss.eva sarvāi > yasmin nakatre candragraho bhavati tasya tasya deśasya pīā bhavati | ity ukto rāhugrahaphalavipākādhyāya

译:

若月食发生在房宿,诸商人和诸货运商受损。若月食发生在心宿,dauvālika人受损。若月食发生在尾宿,行人受损。若月食发生在箕宿,bāhlī人受损。若月食发生在斗宿,甘波阇人受损。若月食发生在牛宿,南行者与红铜商人受损。若月食发生在女宿,屠侩与盗贼受损。若月食发生在虚宿,俱卢与般遮罗人受损。若月食发生在危宿,草药师与知阿闼婆吠陀者受损。若月食发生在室宿,卖香者、臾那人、甘波阇人受损。若月食发生在壁宿,犍陀罗人受损。若月食发生在奎宿,船夫们受损。若月食发生在娄宿,诸马商受损。若月食发生在胃宿,婆鹿羯占婆国人受损。莲花实啊,如是,月食发生在某个星宿,其分野就会受损。以上就是罗睺所执果的成熟的一章。

《摩登伽经》Ch1.410a24f.

氐主水人,及与虫兽。房主商價[34],及以御人。心星所主,如昂[35]嘴说。尾主行人。箕主乘骑。斗如上说。牛主南方,赤衣盗贼,及戏笑者。虚主中土。危主医筮,合塗香者。壁星惟主能作乐者。奎主乘船。娄当市马。胃主耕种。如是分别星纪所属。

《摩登伽经》Ch1.407a8f.

月在房蚀,商估之人及以御者,一切皆当无利益事。在心蚀者,如在嘴说。在尾蚀者,行人多死。在箕蚀者,乘骑象马,若斯之人,亦当坠落。在斗蚀者,亦复如是。牛星蚀者,出家之人,及南方者,祸患滋多。在女蚀者,怨贼消灭,牧马之人,皆当残毁。在虚蚀者,北方之人,并悉破坏。在危蚀者,敢能呪术祠祀之人,皆当伤害。在室蚀者,为香璎人,亦皆毁坏。在壁而蚀,知乐者衰。若在奎蚀,诸乘船者,亦不利益。在娄而蚀,市马者死,在胃而蚀,田夫亡坏。此则名为薄蚀之相,如其体性,我已分别。

《舍头谏经》Ch2.418c22f.

善挌宿者,主幻蛊道。悦可宿者,主行道人车乘庄物。尊长宿者,主诸守门。根元宿者,主步行人。前鱼宿者,主月支国。无容宿者,主一切南国,及多波洹小国,脂罗那小国,安加摩竭国。贪财宿者,主拘留国,及股阇国。百毒宿者,主诸药草,及外异道。前贤迹宿者,主大秦国。北贤迹宿者,主健沓和,流灌宿者,主将胎。马师宿者,主诸牧马。长息宿者,主诸粟散国。当为二十八宿说娆乱之变,其名称宿若遭厄者,加陵摩竭国,国则不安。诸宿皆然,所可主国,厥宿适动,彼国遭患。是为分别诸宿所主。

《虎耳经》涉及星宿与地域相对应的地方主要有三处,分别是在预示、月食和地震这几部分。月食、地震两部分,都列举了很多地名与不同星宿的对应,与预示部分有相同的特点,只是内容更丰富一些,叙述更复杂一些。这说明这三者可能是同一部分衍化而来。上面列举的主要是预示与月食。地震一节将在第五章中有具体的引用,这里就不单独引出。

4.4.2.2 预示章以及月食中出现地名

首先来看文献中出现的地理名词:

kaligamagadhā,videhā,haimavatānā,avantī,saurārikā,pakiādvipadā,bāhlīkā,kāmbojā,dakiāpathikā,tāmraparikā,kurupāñcālā,yavanakāmbojā,gandharvā,bhadrapadakarma,bhadrakāyakā,bharukacchā.

地震预言中出现的地名:

agā,videhamagadhā,nairtā,vagā,daśārakuravaścedimāhiakā,andhrā,purā,pulindā,kurava,śūrasenā,mallā,bāhlīkanigrahā,yugadharā,śūrasenā,bhadrakārā,yugadharā,pārikūlā,bhojyā,Sauvīrā,yavanān,mālavādyā,sauvīrakā,madrā,bāhlīkā,kekayā,anāśrayā,kravākāñ,janasthā,śibī,vatsā,vātsyā,ārjunāyanā,sindhurājadhanuī,ramahā,bharukacchakā,aśmaka

这其中,属于列国争雄的时期,十六大国在公元前600 年到公元前300年之间此起彼伏。依据巴利藏《增一部》,十六国的名字出现在《虎耳经》中有十三个[36]

(1)Videha,毗提诃,是拔祇国(Vajji)的主要组成部族之一,拔祇国是十六大国(Mahājanapada)之一。根据觉音(Buddhaghoa)的Sumagala Vilasini(长部觉音注),拔祇由ahakulika组成,即由八个大家族形成一个国家,实际上那个时候每个大家族所在乡村集市就相当一个小国,族长称为王(rāja)。这八个大家族中,比较知名的有离车人(Licchavi)、毗提诃人、拔祇人,其他的不太知名的有Jātika人、Ugra人、Bhoja人与Aikvāka人。一般认为拔祇在东印度,恒河中下游以北,与尼泊尔山区接壤,公元前五世纪为摩羯陀所灭。人称拔祇国由八大族()组成拔祇国定都在今天的毗舍离(Vesālī),这也是离车人的都城,由此可知离车人在八个部族是最强的之一。毗提诃定都在弥提罗(Mithila),《罗摩衍那》中悉多的家乡就是毗提诃的弥提罗,所以她也被称为弥提罗女。印度伟大诗人迦梨陀娑在《罗怙世系》中叶提到了弥提罗。《长部》中提到佛陀在毗舍离时有离车人来,另外还有“毗舍离的离车人在毗舍离为世尊舍利建起大塔”这样的记载,说明离车人就是生活在毗舍离的。

(2)Magadha,摩揭陀,十六国之一。位于恒河中下游,其地界大致相当于今天的印度比哈尔邦的巴特那(Patna)以及伽耶(Gaya)毗邻地区。摩揭陀在印度历史上作为孔雀王朝、笈多王朝的中心地域而繁荣,在亚洲其他地区作为佛陀在生时主要活动地域而闻名。摩揭陀早期定都在王舍城(Rājagha,今Rājgir),后迁都至华氏城(Pāaliputra,今Patna)。

(3)Aga,盎伽,也译作鸯伽,十六国之一,定都瞻波(Campā)。位于恒河下游,是十六国中最东的一个。据本生记载,瞻波距毗提诃的都城弥提罗六十由旬。《长部·大般涅槃经》与《长部·大善见王经》中提到佛陀应该涅槃的六大城市[37],其中就有瞻波城,说明瞻波城是一个繁荣的城市。佛陀之前,鸯伽国十分强大,令摩揭陀也一度臣服,但是后来则臣服于摩揭陀国,佛陀在世时,鸯伽就臣服于摩揭陀国频毗娑罗王。《罗摩衍那》中称,Aga这个名词,来源于爱神的肢体在这里毁灭,故而整个国家以此命名。在布拉马普特拉河(Brahmaputra)岸边阿萨姆邦有个地名叫作Kāmarūpa,玄奘译为迦摩缕波,也与爱神的身体有关。古代的Aga与Kāmarūpa相距不远,可能都与爱神的故事有关。在波你尼《八章书》中提到Vaga,即万伽国,乃指恒河三角洲毗邻地区,十三世纪后孟加拉地区的旧称。先后出现,不是指同一个地区。王邦维在《大唐西域求法高僧传校注》中指出瞻波“即占波”。《大唐西域记》中称摩诃瞻波。占波,更为常见的译名是占婆,占婆是古地名,在今天的越南中南部,早期以婆罗门教文化为主,三世纪后部分人接受伊斯兰教,在中国古代史书、传记中一直都有记载。因占婆(Campā)与瞻波(Campā)读音写法一模一样,笔者推测也许印度最东边的大国鸯伽国人东迁至中南半岛而建立的形成的占人[38]

(4)Malla,末罗,十六国之一,都城在拘尸那迦(Kusinara)与波婆(Pava),位于拔祇国东部。《长部·大善见王经》[39]有提到末罗人,因其神力也翻译成为力士族人。拔祇人与末罗人看起来是联盟,尽管偶有冲突。

(5)Cedi,车底,十六国之一,占有今亚穆纳河下游以南,都城为叟格底麻底(Sotthivatinagara),可能是《摩诃婆罗多》中所说的Shuktimati,或者Shuktisahvaya。

(6)Vatsya,伐蹉,或名Vamsa,十六国之一,位于亚穆纳河流域,都城乔赏弥(Kosambī)。优填王(Udayana)是佛陀好友,成为佛教历史上一个大护法。《长部》第六、第七、第十六部经提到过这个城市。

(7)Kuru,俱卢,十六国之一,在恒河上游,今天的哈里亚纳邦,都天帝城(Indraprastha)。大史诗《摩诃婆罗多》所描绘的大战就发生在俱卢国。传说王坚战将国祚付与其弟之孙环住王,后者的次子林军从象城徙往天帝城,继续沿用俱卢国名。但这时它的重要地位已经失去,最后为难陀王朝所兼并。

(8)Pāñcālā,般遮罗,十六国之一,在今北方邦的西北部。恒河将其国家分为北般遮罗与南般遮罗,都城分别是阿喜制多罗(Ahichchhatra)和毕剑离(Kapilya)。著名的曲女城(Kanyakubja,今Kanauj)在其国境内。

(9)ūrasenā,苏罗森那,十六国之一,在今北方邦西部,都城在亚穆纳河岸的秣菟罗(Mathūrā)。王阿槃底普特罗(Avantiputra)崇信佛教,在他的支持下,佛教传播到了恒河上游地区。王的名字,意译是阿槃底之子,说明苏罗森那与同是大国的阿槃底或许有姻亲关系。

(10)Aśmaka(Assaka/Aśvaka),阿萨卡,在《八章书》《广集》以及希腊记录中,它是印度西北的国家。在佛教文献中,这是十六国中唯一的南印国家,该国强盛时,曾经发动过对羯陵伽的战争,后为难陀王朝所兼并。

(11)Avantī,阿槃底,十六国之一,在今印度中部的马尔瓦地区,由Vindhya河分成南北两部分。最有名的两个城镇是Mahimati 与优禅尼(Ujjayini,今乌贾因),在古代文献中都曾经作过它的都城。王普陀调陀(Pradyota)是一个著名君主,在位时期曾与伐蹉、摩羯陀、乔萨罗交战。

(12)Gandharvā,犍陀罗,十六国之一,在今巴基斯坦北部白沙瓦地区和拉瓦尔品第周围地区,都城塔克西拉为古代印度西北重镇,商业和学术都很发达。犍陀罗是佛教雕像艺术的发源地,在艺术史上有重要地位。

(13)Kāmbojā,甘波阇,十六国之一,在犍陀罗以北,今克什米尔西部,都城为罗阇补罗(Rajaori)。公元前六世纪末以后两百年先后为波斯和马其顿人控制,公元前四世纪被孔雀王朝吞并。甘波阇在公元前六世纪时是一个君主国,但是稍后的《利论》称它为一个部落。

在《虎耳经》中没有出现的三个大国是迦尸(Kaśī),憍萨罗(Kosala),摩差(Matsya)。迦尸和憍萨罗似乎从来没有出现过,Matsya 在文中出现过多次,但是笔者翻译成了鱼,不知是否有误。

在《大事》(Mahavastu)中有一个类似的清单,其中西北的犍陀罗和甘波阇被替换为尸毗śibi 与Daśara。尸毗śibi 与Daśara 这两个地名在《虎耳经》中有出现。

4.4.2.3 关于地域与月食的讨论

地域与月食这两部分是具有惊人的相似性的,以梵文精校本来看,似乎就是月食这一节在地域这一节的基础上每一句加了几个动词而已。在不同版本中,这两部分在全文中的位置又是不一样的(见表4.5)。

表4.5 《虎耳经》分野到月食不同版本比较

(续 表)

在虎耳经中亚本中,这两个部分糅合成为一个部分,都在第八个贝叶的正面。在《摩登伽经》中,只有月食部分,没有地域部分。在《舍头谏经》中只有地域部分没有月食部分。唯有尼泊尔本是地域与月食两个部分都是全的。比较这两个部分的异同如表4.6所示。

在这二十八星宿的记述中,预示章与月食所对应的区域基本上都是相同的,只有七则不同,七则不同的记述之中,有四则是只有增减没有根本的差别。可以说,这两部分即使不是照抄,也有相互对应的关系,可能这两部分是同一个体系下的不同说法。

中亚本将二者糅合为一,《摩登伽经》中有两个部分,《舍头谏经》则各自保留了一个。一如既往地发现,《摩登伽经》比较全,与尼泊尔精校本较之《舍头谏经》接近。

《舍头谏经》有几种可能性:①《舍头谏经》的译者,看到了分野与月食混合在一起的本子,各自为了避免重复,只选取了一个部分翻译,所以它是中亚而来的文本,与尼泊尔本、藏文本的传承稍远;②《舍头谏经》译者也许看到了同时包含分野与月食的本子,避免重复,只是翻译了其中之一;③《舍头谏经》译者的文本与中亚本、尼泊尔精校本不一样,根据原文翻译,不知有其他的存在,鉴于中亚本比尼泊尔本要早,是否可以推测尼泊尔本是在中亚本这样的混乱基础上发展出来的两套说法。

《虎耳经》中的分野,是根据昴宿起始的二十八宿,一一列举了其所对应的分野。这种分野,是不是印度的传统分野呢?据笔者考察印度的分野,不止一套体系。主要的体系称为kūrmavibhāga,即龟(壳)(划)分,在《阿闼婆吠陀注》[40]与《广集》[41]都有专门的章节来介绍。Kūrmavibhāga,如果从复合词角度来看,应该是持业释,龟壳即分野。从天文学角度来看,印度人把平面上分为九个方向,或七个方向,将二十七(八)星宿放进去,由此来代表所对应的地面上的地域。表4.7对《阿闼婆吠陀注》与《广集》进行整理,以考察龟分体系。

表4.7 《阿闼婆吠陀注》与《广集》中的龟分

〔2〕 《阿闼婆吠陀注》第56章。
〔3〕 《广集》第14章。

由表4.7可见,龟分体系,星宿是二十七宿系统,缺少牛宿;二十七宿九等分,以昴宿、毕宿、觜宿起始;所对应的地域,都出现的是摩揭陀、羯陵伽等,不同文献中同样方位同样国家能够吻合的很少。《虎耳经》的分野体系,星宿是二十八宿系统,有牛宿;以昴宿起始,二十八宿没有进行分组;对应的区域有摩羯陀、羯陵伽等,没有方位的考量。

当然,多种往世书,以及阿尔比鲁尼的《印度》也都有记载这种有趣的龟分[42]。内容与《广集》大同小异,由此可见这种分野体系是一套成熟的分野体系,比较固定。《虎耳经》与之相较的话,具有同样的星宿分野理念,但是并没有以方位进行分组,记载的地名也比较少,看起来似乎是龟分体系定型之前的作品。

笔者所说的第二套分野体系,乃是maala,音译曼陀罗,义译圈,区域。在《阿闼婆吠陀注》中,紧接着龟分的这一章,就是第五十七章——Maala。这里是二十八星宿根据所属不同的神,即火、风、水、因陀罗,被分为四个maala(区域)。无独有偶,在《广集》的地震这一节中也有相似的划分,也是根据火、风、水、因陀罗四神所辖而分。相关内容整理如表4.8所示。

表4.8 《阿闼婆吠陀注》与《广集》中的星宿区域分野

〔1〕 《阿闼婆吠陀注》第57章。
〔2〕 《广集》第32章。

由上表可见,《阿闼婆吠陀注》与《广集》中,区域分野是为四个神所统辖的,分别是火、风、水、因陀罗。四个神统辖,在《阿闼婆吠陀注》中星宿数量并不是均匀划分的,而后期的《广集》却是均匀划分的。但这种分类,并不是按照二十八宿连续的顺序进行的,看不出来是以哪个星宿为首宿。

《虎耳经》中的星宿区域分野体系是怎样的呢?文献材料如下:圣彼得堡本k-av(StP)SI_1942_12

recto

folio 27

1 [Bhas[p]ati sava«tsa»rasthāyi eva aniścaraBuddhaś ca·Agārakaś ca· ukkraś ca[·]/ / /

2 ..ī Kīrtikā Rohiī Mgaśiraetāni tārāi prathamamaalaka../ / /3 aetā sādhāraa[43] dvitīyamaalaka‖ Maghā Phalgunī Hastaś Citraś ca e / / /

4 a<la>ka‖ Svāti Viśākha ○ Anurādhaetā sarvvaśobhanāś caturthomaalā[44] ‖ / / /

5 avaaatra sarvvā ○i mahābhayāni bhavanti· pacamamaala[45]‖ Dhani / / /

6 Revatī Aśvini· etā sādhāraa[46] ahamaalā ‖ eteu graheu yaya +/ / /

7 .i tasya tasya janapadasatveu nirdeśaayati dvādaśa muhūrtā rātri+/ / /

8 ..(c)araāni muhūrtā katamāni a* Nirato Varuo· Sāto·

Bhaśa· devo[47]·(R)[au]/ / /

译:

土曜和水曜,火曜,金星……

……昴宿、毕宿、觜宿,这些呢是共同的第一区域……

……共同的第二区域。星宿,张宿、翼宿二者,轸宿,角宿这些……

……区域。亢宿、氐宿、房宿这些都是光辉的,是共同的第四区域。

……女宿所有都是大恐怖,是第五区域。虚宿……

奎宿、娄宿这些是共同的第六个区域。在这些曜中,当某个星宿的区域受损,那么它们各自分野的百姓就受损。

尼泊尔梵文精校本k-av(M)104.8-105.7.

eva anaiścaro Budho 'gārakaukraś cême maalacāria

Bharaī Kttikā Rohiī Mgaśirā etat sādhāraa prathamamaala | Ārdrā PunarvasuPuyo 'śleā etat sādhāraa dvitīyamaala | Maghā atha Phalgunadvaya Hastā Citrā etat sādhāraamtīya maala | Svātī Viśākhā Anurādhā etat sādhāraa caturthamaala |Jyehā MūlĀāhādvayam atra sarvāi mahābhayāni bhavanti|ida pañcama maala |Abhijic Chravaā Dhaniatabhiā ubheBhādrapade catat sādhāraa aha maala |Revatī Aśvinī ca tat sādhāraa saptama maala | savatsaram(graha)eteu yadyan nakatramaalaayati tasya tasya janapadasya sattvasya vā pīā nirdeavyā |

译:

土曜和水曜,火曜,金星,这些是绕区域运行。

胃宿、昴宿、毕宿、觜宿,这些呢是共同的第一区域。参宿、井宿、鬼宿、柳宿这些是共同的第二区域。星宿,张宿、翼宿二者,轸宿,角宿这些是共同的第三区域。亢宿、氐宿、房宿这些是共同的第四区域。心宿、尾宿、箕宿、斗宿,所有都是大恐怖,这是第五区域。牛宿、女宿、虚宿、危宿、室宿壁宿两者,是共同的第六圈。奎宿、娄宿、这些是共同的第七个区域。在这些曜中,当某个星宿的区域受损,那么它们各自的分野的百姓就受损。

藏译本北京版Tib.(Pk)276a6-b2.sben pa dang/ gza' lag dang/mig dmar dang/ ba bsangs te/ de dag ni dkyil 'khor 'gros so/ bra nye dang/ smin drug dang/ snar ma dang/ mgo ste/ de dag ni thun mong gi dang po'i dkyil 'khor ro/ / lag dang/ nam so dang/ rgyal dang(a8)skag dang/ de dag ni thun mong ba ste/ dkyil 'khor gnyis pa'o/ / mchu dang/gre dang/ dpo gnyis dang/ me bzhi dang/ nag pa ste/ de dag ni thun mong gi dkyil 'khor gsum pa'o/ / sa ri dang sa ga dang/ lha mtshams dang/ de dag ni thun mong pa'i dkyil(276b1)'khor bzhi ba'o/ snron dang snrums dang/ chu stod dang/ chu smad dang/ gro zhin te de dag ni'jigs pa chen por 'gyur ba'i dkyil 'khor lnga pa'o/ / mon gre dang mon gru dang/ khrums gnyis dang/ nam gru dang tha skar dang/ bra nye ste de dag ni thun mong pa'i dkyil'khor drug pa'o/ / gang gi tshe rgyur skar kyi dkyil'khor las nad de dang de'i ljongs su de'i nad yin par ba lta'o/ /

译:

土曜和水曜,火曜,金星,这些是绕区域运行。

胃宿、昴宿、毕宿、觜宿,这些呢是共同的第一区域。参宿、井宿、鬼宿、柳宿这些是共同的第二区域。星宿,张宿、翼宿二者,轸宿,角宿这些是共同的第三区域。亢宿、氐宿、房宿这些是共同的第四区域。心宿、尾宿、箕宿、斗宿、牛宿,所有都是大恐怖,这是第五区域。虚宿、危宿、室宿壁宿两者、奎宿、娄宿、胃宿是共同的第六圈。在这些曜中,当某个星宿的区域受损,那么它的分野的百姓就受损。

Ch1.—

Ch2.—

这个星宿区域分野,在两个汉译本中都没有(见表4.9),仅有中亚本、尼泊尔本、藏译本有。汉译本简,译师有时根据自己的需要而选择部分来翻译,估计这个部分则是被漏译的那一部分。

表4.9 《虎耳经》中的星宿区域分野

注:标*者为结合残本中的上下文构拟所得。

整理《虎耳经》中不同文本的星宿分野,可见中亚本、尼泊尔本、藏译本的相关部分大同小异。共同的特点是这里将星宿分为六(七)个区域,并非如《阿闼婆吠陀注》与《广集》那样分为火神、风神、水神、因陀罗所辖的四个区域,区域数量不同,《虎耳经》也没有出现神名。所分的六(七)个区域,星宿数量并不是均匀分布的,只有在晚期的《广集》中才出现了,每一个类别都是七个星宿的均匀分类。《阿闼婆吠陀注》以及《广集》的分类中星宿不连续分布,《虎耳经》三个版本中,星宿是连续分布的,都是以胃宿起始的。以胃宿起始的星宿体系,在天文学史上有重要意义,从年代上来说,是在昴宿起始的星宿体系之后,在娄宿起始的星宿体系之前。

差异则如下:

其一,中亚本与藏译本只有六个区域,尼泊尔本有七个区域。尼泊尔本中将奎宿、娄宿划分在第七区域。

其二,第五、六、七区域的划分,这三个文本各不一样。尼泊尔梵本第五区域只有四个星宿,即心宿、尾宿、箕宿、斗宿,藏译本多了牛宿,中亚本多了牛宿与女宿。尼泊尔梵本第六区域,有牛宿、女宿、虚宿、危宿、室宿、壁宿六个星宿,留下了奎宿、娄宿两个星宿在第七区域。中亚梵本将牛宿、女宿分在了第五区域,第六区域包含了剩下的所有星宿。藏译本的第六区域,没有牛宿接下来的女宿,直接从虚宿开始,包含了剩下的所有星宿。藏译本中,经常有缺失女宿而成二十七宿的现象存在,与梵汉本中偶尔缺失女宿而成二十七宿的情况不一样。

《虎耳经》中分野记载,具备了龟分(Kurmavibhāga)、区域分类(Maala)的雏形。地名混在职业当中,龟分也没有像《广集》那样分得详细,专业程度略低,可见这部分相比《广集》相应部分,是年代更早的文献。至于星宿区域分野部分,《虎耳经》具有六(七)个区域,将连续排列的二十八(七)宿分开,与火神、风神、水神、因陀罗所辖的四个星宿区域是完全不一样的体系。综合而论,分野文献这一部分,《虎耳经》是比《阿闼婆吠陀注》与《广集》更早的作品。