从《瑜伽师地论》本地分菩萨地初持瑜伽处《慧品》对般若波罗蜜多的诠释看其方便善巧思想

三、从《瑜伽师地论》本地分菩萨地初持瑜伽处《慧品》对般若波罗蜜多的诠释看其方便善巧思想

在前面的两个部分,通过对于《瑜伽师地论》菩萨地初持瑜伽处文本思想结构的分析,以及对于《菩提分品》中二类方便善巧的分析,使得我们可以断定:在《瑜伽》菩萨地的论述里,包涵在菩萨“六度”体系中的“般若”或“般若波罗蜜多”这个概念的內涵及外延,可以说有广义及狭义的区分,广义的般若其实包涵了将菩萨自己与菩提关联起来的用以成熟自身佛法的方便善巧智慧,狭义的般若则只是指广义般若中一个特殊部分的智慧。与此相关,方便也就有内涵、外延上宽狭的变化,狭义的方便是外在地成熟众生的方便智慧,广义的方便则还包括内在地自身成就佛法的方便智慧。

本节我们拟对《瑜伽师地论》菩萨地初持瑜伽处第14 品即《慧品》相关文字,做一个稍详的分析,以揭明这一品论文所讲“般若波罗蜜多”之所指,检验我们前述分析的适切性。

在这一品中,亦如此前对于菩萨其他诸波罗蜜多的分析,都是从九个方面入手讨论。此意论中原语为:uddānaṃ pūrvavadveditavyam|(“嗢陀南如前应知”),玄奘本此意义译如下:“谓九种相慧,名为菩萨慧波罗蜜多。一者自性慧,二者一切慧,三者难行慧,四者一切门慧,五者善士慧,六者一切种慧,七者遂求慧,八者此世他世乐慧,九者清净慧。”[22]

其中,如关于“自性慧”一项,论文中言:“云何菩萨自性慧?谓能悟入一切所知,及已悟入一切所知简择诸法,普缘一切五明处转:一內明处,二因明处,三医方明处,四声明处,五工业明处。当知即是菩萨一切慧之自性。”[23]梵本对勘如下:tatra katamo bodhisattvasya prajñāsvabhāvah|sarvajñeyapraves'āya ca sarvajñeyānupravistas'ca yo dharmāṇāṃpravicayahpañcavidyāsthānānyālambyapravartateadhyātmavidyāṃhetuvidyāṃs'abdavidyāñcikitsāvidyāṃ s'ilpakarmasthānavidyāñca|ayaṃ bodhisattvānāṃ prajñāsvabhāvo veditavyah|[24]可以译为:何谓菩萨的自性慧?凡是为悟入一切所知对于诸法的简择,及已经悟入一切所知的对于诸法的简择,以五种明处为对象——即指内明,因明,声明,医方明,工业处明——,应知其为诸菩萨的自性慧。

此处“自性慧”(prajñāsvabhāva),意思是“从自性而言地慧”,“根据本质而言地慧”,也可以译为“慧自性”,即慧之自性,或慧之本质。菩萨的此种智慧是以五明作为对象所引发的对于诸法的简择智慧,以便悟入一切所知,或是已经悟入一切所知的简择智慧。这里对于般若自性的规定中值得注意的,是般若以五明作为对象,而非仅仅是以处理本真佛学问题为思想主题的内明知识系统作为对象,故这种简择性的知识、智慧,毫无疑问是指最广义的智慧,最广义的般若,而不是仅仅以內明知识系统为对象的狭义的智慧,狭义的般若,当然更加不是仅仅致力內明中诸法本质、实相问题的最狭义的智慧,最狭义的般若。

如关于“一切慧”一项,论文中言:“云何菩萨一切慧?当知此慧略有二种:一者世间慧,二者出世间慧。此二略说,复有三种:一能于所知真实随觉通达慧,二能于如所说五明处及三聚中决定善巧慧,三能作一切有情义利慧。若诸菩萨于离言说法无我性,或于真谛将欲觉悟,或于真谛正觉寤时,或于真谛觉寤已后,所有妙慧最胜寂静明了现前,无有分别,离诸戏论,于一切法悟平等性,入大总相,究达一切所知边际,远离增益、损減二边,顺入中道,是名菩萨能于所知真实随觉通达慧。若诸菩萨于五明处决定善巧,广说如前力种性品应知其相,及于三聚中决定善巧,谓于能引义利法聚,能引非义利法聚,能引非义利非非义利法聚,皆如实知,于是八处所有妙慧善巧摄受,能速圆满广大无上妙智资粮,速证无上正等菩提。能作一切有情义利慧有十一种,如前应知,即于彼位所有妙慧。当知是名饶益有情慧。”[25]此段梵本为:

tatra katamā bodhisattvānāṃ sarvā prajñā|sā dvividhā drastavyā|laukikī lokottarā ca|sā punah samāsatastrividhā veditavyā|jñeyatattvānubodhaprativedhāya|pañcasu ca yathānirdistesu vidyāsthānesu trisu ca rās'isu kaus'alyakriyāyai sattvārthakriyāyai ca|yā bodhisattvānāmanabhilāpyaṃ dharmanairātmyamārabhya satyāvabodhāya vā satyāvabodhakāle vā satyābhisaṃbodhādvā urddhaṃ prajñā paramapras'amapratyupasthānā nirvikalpā sarvaṃprapañcāgatā sarvaṃdharmesu samatānugatā mahāsāmānyalaksaṇapravistā jñeyaparyantagatā samāropāpavādāntadvaya vivarjitatvānmadhyamapratipadanusāriṇī|iyaṃ bodhisattvānāṃtattvānubodhaprativedhāya prajñā veditavyā|pañcasu vidyāsthānesu kaus'alyaṃvistareṇa pūrvavadveditavyaṃ tadyathābalagotrapatale|trayahpunā rās'ayorthopasaṃhitānāṃ dharmāṇāṃ rās'ih|anarthopasaṃhitānāṃ dhar`māṇāṃ rās'ih|naivārthopasaṃhitānāṃ nānā'rthopasaṃhitānāṃ dharmāṇāṃ rās'ih|ityetesvastāsu sthānesu prajñāyāh kaus'alyaparigraho mahāntaṃ niruttaraṃ jñānasambhāraṃparipūrayatyanuttarāyaisamyaksaṃbodhaye|sattvārthakriyāpunahpūrvavadekādas'aprakāraiva veditavyā|tesveva sthānesu yā prajñā sā sattvārthakriyāyai prajñā veditavyā|[26]

这里,论文将“一切慧”(sarvā prajñā),从性质上区分为世间慧及出世间慧二种(laukikī lokottarā ca),从种类上则区分为三种:能于所知真实随觉通达慧(jñeyatattvānubodhaprativedhāya),能于如所说五明处及三聚中决定善巧慧(pañcasu ca yathānirdis t.esu vidyāsthānesu trisu ca rās'isu kaus'alyakriyāyai),及能作一切有情义利慧(sattvārthakriyāyai ca)。这里第一种慧是领悟、通达所知真实的智慧,论文描写此种智慧的特征:以不可言说的法无我性为依据,面对最高的寂静,离于分别,不再有戏论,通达一切法的平等性,悟入伟大的共相,达到所知之究竟,由于拋弃了增益与减损二个极端而随顺中道,这种智慧的唯一对象是“真实”(tattva),所以正是指体认诸法实相、离于语言戏论的最狭义的般若智慧。第二种慧指关于五种知识及三种法聚,通达善巧之智慧,这种智慧能使旨在证悟无上菩提的伟大的无上的智慧资粮圆满起来。第三种慧慧则是指在十一种利益众生的行为中的智慧。

参证此前我们已经考察的菩萨地初持瑜伽处《菩提分品》二种方便善巧的分类,显然这里的第二种般若慧,正是指菩萨成熟自身佛法所需的种种方便善巧,第三种般若慧正是指菩萨饶益一切有情的种种方便善巧。

再如关于“难行慧”一项,论文中言:“云何菩萨难行慧?当知此慧略有三种。若诸菩萨能知甚深法无我智,是名第一难行慧;若诸菩萨能了有情调伏方便智,是名第二难行慧;若诸菩萨了知一切所知境界无障碍智,是名第三最难行慧。”[27]梵本如下:tatra katamā bodhisattvasya duskarā prajñā|sā trividhā drastavyā gambhīrasya dharmanairātmyajñānāya duskarā|sattvānāṃ vinayopāyasya prajñānāya duskarā|sarvajñeyānāvaraṇajñānāya ca paramaduskarā|[28]

这里第一种“难行慧”,是认识甚深“法无我”的智慧,所以是指最狭义的般若慧;第二种“难行慧”,是指菩萨认识调伏有情的方法的智慧,所以是指以调伏有情为主道的方便善巧智;第三种“难行慧”,是指能够无有障碍地认识一切所知的智慧,它是接近佛一切知或“全知”的智慧,其中应既包涵狭义的般若智慧,也包涵包括调伏自己以及他者的善巧方便在內的其他各种智慧。

再如,关于菩萨的“遂求慧”一项,论文中言:“云何菩萨遂求慧?当知此慧略有八种。一依法异门智,所谓菩萨法无碍慧;二依法相智,所谓菩萨义无碍慧;三依法释词智,所谓菩萨释词无碍慧;四依法品类句差别智,所谓菩萨辩才无碍慧;五菩萨一切摧伏他论慧;六菩萨一切成立自论慧;七菩萨一切正训营为家属家产慧;八菩萨一切善解种种王正世务慧。”[29]梵本如下:tatra katamā bodhisattvasya vidhātārthikaprajñā|sā'stavidhā drastavyā|dharmāṇāṃ paryāyajñānamārabhya bodhisattvasya dharmapratisaṃvit|dharmāṇāṃlaksaṇajñānamārabhyārthapratisaṃvit|dharmāṇāṃ nirvacanajñānamārabhya niruktipratisaṃvit|dharmāṇāṃ prakārapadaprabhedamārabhya pratibhānapratisaṃvit|sarvaparapravādinigrahāya bodhisattvasya prajñā|sarvasvavādavyavasthānapratisthāpanāya ca prajñā|grhatantrasamyak praṇayanāya kulodayāya prajñā|rājanītilaukikavyavahāranītisu ca bodhisattvasya yā nis'citā prajñā|[30]

菩萨的法无碍慧、义无碍慧、释词无碍慧、辩才无碍慧、摧伏他论慧、成立自论慧、正训营为家属家产慧、善解种种王正世务慧,称为菩萨的八种“遂求慧”。这里所指八种慧,都是指菩萨用以自己成熟佛法及利他救度的各种方便善巧智。

再如“此世他世乐慧”,论文中言:“云何菩萨此世他世乐慧?当知此慧略有九种。谓诸菩萨于內明处,能善明净善安住慧,于医方明处、因明处、声明处、世工业明处,能善明净非安住慧。一切菩萨即用如是于五明处善明净慧以为依止,于他愚痴放逸怯弱勤修正行所化有情,如其次第,示现、教道、赞励、庆慰慧。”[31]梵本为:tatra katamā bodhisattvasyehāmutrasukhā prajñā|sā navavidhā drastavyā|adhyātmavidyāyāṃ suvyavadātā supratisthitā prajñā|hetuvidyāyāṃ s'abdavidyāyāṃ cikitsāvidyāyāṃ laukikas'ilpakarmasthānavidyāyāṃ suvyavadātā no tu pratisthitā prajñā|tāmeva ca suvyavadātāṃ pañcaprakārāṃvidyāṃ nis'ritya yā bodhisattvasya paresāṃ vineyānāṃ mūdhānāṃ pramattānāṃ saṃlīnānāṃsamyak pratipannānāṃ yathākramaṃ saṃdars'anī samādāpanī samuttejanī saṃpraharsaṇī ca prajñā|[32]

这里所谈九种“此世他世乐慧”,关于內明的智慧是能善明净的,且是能善安住的,而关于其他四种明处的智慧,则是能善明净而非能善安住的,这一简别显示在菩萨的知识、智慧系统中,內明的知识、智慧应具有主道地位。上述五种极为明净的智慧,加上依据上述五种明净的智慧,对于各种需要调伏的众生予以示现、教道、赞励、庆慰的四种智慧,合称九种“此世他世乐慧”。这里所谈的九种智慧同样既包括菩萨用以自度的智慧,也包括菩萨用以教化、调伏众生的智慧,因此它们也都包涵菩萨自度、度他的种种方便善巧在内。

在本品所谈的其他几种般若智慧中,也都存在同样的情況。所以,综合地看,与初期大乘经典以及其他旨在弘扬菩萨“六度”思想体系的经典一样,《瑜伽师地论》菩萨地初持瑜伽处《慧品》中的般若波罗蜜多,是指在最广义的角度使用的“般若”、智慧概念,也就是说在这一“般若”概念中,既包涵对于真理、实际离言认识这种最狭义的般若智慧,也包涵这种般若智慧以外的其他智慧,其中自然涵括菩萨用以引导自己成熟佛法的方便善巧智慧,也涵括菩萨用以引导、调伏、摄受众生于无上菩提的善巧方便智慧。