一、相与想
相、想的不同翻译在鸠摩罗什和玄奘的译本中多次出现,最能体现二人对文本理解的差异,这里先列出具体的文本,再做分析。
tat kasya hetoh|na sa subhūte bodhisattvo vaktavyo yasya ātma-saṃjñā pravarteta sattvasaṃjñā vā jīva-saṃjñā vā pudgala-saṃjñā vā pravarteta
[什译]何以故?須菩提,若菩薩有我相、人相、众生相、壽者相,即非菩薩。[2]
[奘译]所以者何?善現,若諸菩薩摩訶薩,不應說言有情想轉,如是命者想、士夫想、補特伽羅想、意生想、摩納婆想、作者想、受者想轉,當知亦爾。何以
故?善現,無有少法,名為發趣菩薩乘者。[3]
此处,saṃjñā,鸠摩罗什译为“相”,玄奘译为“想”。
evaṃ hi subhūte bodhisattvena mahāsattvena dānaṃ dātavyaṃ|yathā na nimittasaṃjñāyām api pratitisthet|
[什译]須菩提,菩薩應如是布施,不住於相。
[奘译]善現,如是菩薩摩訶薩,如不住相想應行布施。
nimitta-saṃjñā 鸠摩罗什译为“相”,玄奘译为“相想”。nimitta 为“相”。saṃjñā 为“想”,鸠摩罗什的翻译省略了“想”字。
tat kasya hetoh|yah subhūte bodhisattvo'pratisthito dānaṃ dadāti tasya subhūte puṇyaskandhasya na sukaraṃ pramāṇam udgrahītum
[什译]何以故?若菩薩不住相布施,其福德不可思量。
[奘译]何以故?善現,若菩薩摩訶薩都無所住而行布施,其福德聚不可取量。
apratisthitah,玄奘译为“不住”,鸠摩罗什加一“相”字,并没有对应的梵文。
evaṃ hi subhūte bodhisattva-yāna-saṃprasthitena dānaṃ dātavyaṃ yathā na nimittasaṃjñāyām api pratitisthet|
[什译]須菩提,菩薩但應如所教住。
[奘译]善現,菩薩如是如不住相想應行布施。
nimitta-saṃjñāyām(nimitta-saṃjñā),玄奘译为“相想”,与上文一样。yathā,如。pratitisthet,住。鸠摩罗什将yathā na nimitta-saṃjñāyām api pratitisthet 翻译为“如所教住”,“所教”找不到对应的原文,但结合上文,意思也明确,这是一种意译,避免了语句的重复。
asti bhagavan kecit sattvā bhavisyanty anāgate' dhvani pas'cime kāle pas'cime samaye pas'cimāyāṃ pañca-s'atyāṃ saddharma-vipralopa-kāle
vartamāne ya imesv evaṃrūpesu sūtrānta-padesu bhāsyamāṇesu
bhūta-saṃjñām utpādayisyanti|
[什译]世尊!頗有众生,得聞如是言說章句,生實信不?
[奘译]世尊!頗有有情於當來世,後時、後分、後五百歲,正法將滅時分轉時,聞說如是色經典句,生實想不?
bhūta-saṃjñām,鸠摩罗什译为“实信”,玄奘译为“實想”。
nāpi tesāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ dharmasaṃjñā
pravartate|evaṃ nādharmasaṃjñā|nāpi tesāṃ subhūte saṃjñā nāsaṃjñā pravartate|
[什译]無法相,亦無非法相。
[奘译]善現!彼菩薩摩訶薩無法想轉、無非法想轉、無想轉亦無非想轉。
dharmasaṃjñā,鸠摩罗什译为“法相”,玄奘译为“法想”。
bhagavān āha|tatkiṃ manyase subhūte dvātriṃs'an mahāpurusa-laksaṇais tathāgato'rhan samyaksaṃbuddho drastavyah|
[什译]須菩提,於意云何,可以三十二相見如來不?
[奘译]佛告善現:於汝意云何,應以三十二大士夫相觀於如來應正等覺不?
laksaṇa,鸠摩罗什、玄奘都译为“相”。
parameṇa te bhagavann ās'caryeṇa samanvāgatā bodhisattvā bhavisyanti ya iha sūtre bhāsyamāṇe s'rutvā bhūta-saṃjñām utpādayisyanti|tatkasya hetoh|yā caisā bhagavan bhūtasaṃjñā saiva-abhūta-saṃjñā|tasmāt tathāgato bhāsate bhūta-saṃjñā bhūta-saṃjñeti|
[什译]世尊,若復有人得聞是經,信心清淨,則生實相,當知是人成就第一希有功德!世尊!是實相者,則是非相,是故如來說名實相。
[奘译]世尊,若諸有情聞說如是甚深經典,生真實想,當知成就最勝希有!何以故?世尊,諸真實想真實想者,如來說為非想,是故如來說名真實想真實想。
bhūta-saṃjñām,鸠摩罗什译为“实相”,玄奘译为“真实想”。“实相”是“信心”生起的,说明鸠摩罗什所谓的“相”,也是与心关联的。
tatkasya hetoh|sarva-saṃjñā-apagatā hi buddhā bhagavantah|evam ukte bhagavān āyusmantaṃ subhūtim etad avocat|
[什译]何以故?離一切諸相,則名諸佛。佛告須菩提:
[奘译]何以故?諸佛世尊,離一切想。作是語已,爾時,世尊告具壽善現言:
sarva-saṃjñā,鸠摩罗什译为“一切诸相”,玄奘译为“一切想”。
tatkasya hetoh|yā caisā subhūte sattva-saṃjñā saivāsaṃjñā|ya evaṃ te sarva-sattvās tathāgatena bhāsitās ta evāsattvāh|
[什译]如來說一切諸相即是非相;又說一切众生則非众生。
[奘译]何以故?善現,諸有情想即是非想;一切有情,如來即說為非有情。
sattva-saṃjñā,鸠摩罗什译为“一切诸相”,玄奘译为“有情想”。
na khalu punas te subhūte kas'cid evaṃ vadet
bodhisattva-yāna-sam˙prasthitaih kasyacid dharmasya vinās'ah prajñapta
ucchedo veti na khalu punas te subhūte evaṃ drastavyam|
[什译]須菩提,若作是念:發阿耨多羅三藐三菩提者,說諸法斷滅相,莫作是念!
[奘译]復次,善現,如是發趣菩薩乘者,頗施設少法若壞、若斷耶?善現,汝今勿當作如是觀!
dharmasya vinās'ah prajñapta ucchedo,dharmasya 对应的词为法(的),vinās'ah 坏,prajñapta 施舍,ucchedo,断。玄奘的翻译一一对应,鸠摩罗什翻译为“诸法断灭相”,其中,“相”,并没有对应的词。
tatkasya hetoh|saced bhagavan lokadhātur abhavisyat sa eva piṇdagrāho'bhavihyat yas'caiva piṇdagrāhas tathāgatena bhāsito'grāhah sa tathāgatena bhāsitah|tenocyate piṇdagrāha iti|
[什译]何以故?若世界實有者,則是一合相!如來說一合相,則非一合相,是名一合相!
[奘译]何以故?世尊,若世界是實有者,即為一合執!如來說一合執,即為非執,故名一合執!
piṇdagrāho(piṇda-grāha),玄奘译为“一合執”,鸠摩罗什译为“一合相”。grāha,执取,抓取。
bhagavān āha|evaṃ hi subhūte bodhisattva-yāna-saṃprasthitena
sarva-dharmā jñātavyā drastavyā adhimoktavyāh|tathā ca jñātavyā
drastavyā adhimoktavyā yathā na dharma-saṃjñā pratyupasthāhe|[yathā
na dharma-saṃjñā-āpi pratyupatisthet.
[什译]須菩提,發阿耨多羅三藐三菩提心者,於一切法,應如是知、如是見、如是信解,不生法相!
[奘译]佛告善現:諸有發趣菩薩乘者,於一切法,應如是知、應如是見、應如是信解,如是不住法想!
dharma-saṃjñā-āpi pratyupatisthet,玄奘译为“不住法想”,鸠摩罗什译为“不生法相”,法相是生起的,体现了佛教心生一切法的基本道理,也体现了想与相的关联。
kathaṃ ca saṃprakās'ayet|yathā na prakās'ayet|tenocyate saṃprakās'ayed iti|
[什译]云何為人演說?不取於相,如如不動!
[奘译]云何為他宣說開示?如不為他宣說開示,故名為他宣說開示!
此处鸠摩罗什的翻译“不取于相,如如不动”显然与梵文有很大的距离。
从上面的材料可以看出,玄奘的翻译基本上对应梵文的原词,每一个梵文词语都有固定的译法。鸠摩罗什的翻译却较为随意、自由,同一个词往往有不同的翻译。saṃjñā一词,玄奘都翻译为“想”,鸠摩罗什却没有一处翻译为“想”,大部分情况下都翻译为“相”;在与bhūta 构成复合词的时候,有时译为“信”,有时译为“相”;有时,鸠摩罗什对saṃjñā 不作翻译,如nimitta-saṃjñā,鸠摩罗什就直接翻译成“相”。laksaṇa,nimitta,玄奘和鸠摩罗什都译为“相”。鸠摩罗什译文中出现“相”字的还有一种情况,就是既没有saṃjñā,也没有laksaṇa,鸠摩罗什会根据自己的理解,在翻译时加一个“相”字,如apratisthitah,不住,鸠摩罗什译为“不住相”。
saṃjñā,在佛教中是指眼、耳、鼻、舌、身、意感知事物的表象或特征,形成概念,翻译为“想”(英文一般翻译为perception)更为恰当一些。汉语中想,据《说文解字》:“觊思也”[4],本意为心存其容其貌,追思、怀念,引申为希望,打算,企图,思考等。laksaṇa,表示事物的表象或特征,翻译为“相”(英文为mark)更为恰当。相,《说文解字》“目接物曰相,故凡彼此交接皆曰相。……《毛传》云:相,质也。谓物之质,与物相接者也,此亦引申之义。”
鸠摩罗什将saṃjñā 翻译为“相”就与原文有了一定的差距,也会带来理解上的差别。在佛教中所说的想(saṃjñā)是认识活动中的一个环节,是作为总的精神活动的一个部分存在的,是作为知觉作用存在的。想的特点有两个:第一,它是对对象的特征、表象的把握,比如想人,想的不是具体的人,而是人的特征;第二,想指的是没有具体对象,只是对对象的性质的把握。用现在心理学上的说法,就是知觉。五蕴(色、受、想、行、识)中,想的活动就是知觉活动,受、行、识这三种活动都有对象。如果说思、心、意是对认识活动的总把握,而想只是认识活动的一部分,是知觉方面,其特征是把握对象的特征,不是对具体相的把握,所以不能说想是认识相的,是主观对客观的把握。在佛教看来,我们所说的相,也就是客观的东西实际上是主观的外化,佛教所说的主观认识客观实际上是主观的自我认识。想,有时候是把握外在的特征,有时候是对内在特征的把握,比如坐禅时的想,就是对内在的把握。佛教所说的想总有一种自我认识在里面。相是可见的东西,是表现出来的特征。相与想既有联系,又有区别。无我想,就是不对我的特征有认识,无人想就是不对人的特征有认识,这种说法是要排除主观的认识。无我相,无人相,是要排除对现象本质的贪恋。
鸠摩罗什的翻译就将原来对主观认识的排斥转变成对事物本质的认识上。这一点对汉传佛教有着重要影响。后代对《金刚经》的注释正式沿着鸠摩罗什的思路。吉藏《金刚般若经义疏》:“何以故,若菩薩有我相下,此第四明不顛倒心。雖常度众生,無众生可度,名不顛倒。若見有众生,則是我見,凡夫自不能度,何能度物耶?”[5]“無众生可度”,显然这里要排除的也是对众生本质的贪恋。